Declension table of jātaikabhakti_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaikabhakti_ā | jātaikabhakti_e | jātaikabhakti_āḥ |
Vocative | jātaikabhakti_e | jātaikabhakti_e | jātaikabhakti_āḥ |
Accusative | jātaikabhakti_ām | jātaikabhakti_e | jātaikabhakti_āḥ |
Instrumental | jātaikabhakti_ayā | jātaikabhakti_ābhyām | jātaikabhakti_ābhiḥ |
Dative | jātaikabhakti_āyai | jātaikabhakti_ābhyām | jātaikabhakti_ābhyaḥ |
Ablative | jātaikabhakti_āyāḥ | jātaikabhakti_ābhyām | jātaikabhakti_ābhyaḥ |
Genitive | jātaikabhakti_āyāḥ | jātaikabhakti_ayoḥ | jātaikabhakti_ānām |
Locative | jātaikabhakti_āyām | jātaikabhakti_ayoḥ | jātaikabhakti_āsu |