Declension table of jātaikabhaktiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaikabhakti | jātaikabhaktinī | jātaikabhaktīni |
Vocative | jātaikabhakti | jātaikabhaktinī | jātaikabhaktīni |
Accusative | jātaikabhakti | jātaikabhaktinī | jātaikabhaktīni |
Instrumental | jātaikabhaktinā | jātaikabhaktibhyām | jātaikabhaktibhiḥ |
Dative | jātaikabhaktine | jātaikabhaktibhyām | jātaikabhaktibhyaḥ |
Ablative | jātaikabhaktinaḥ | jātaikabhaktibhyām | jātaikabhaktibhyaḥ |
Genitive | jātaikabhaktinaḥ | jātaikabhaktinoḥ | jātaikabhaktīnām |
Locative | jātaikabhaktini | jātaikabhaktinoḥ | jātaikabhaktiṣu |