Declension table of ?jātaikabhakti

Deva

NeuterSingularDualPlural
Nominativejātaikabhakti jātaikabhaktinī jātaikabhaktīni
Vocativejātaikabhakti jātaikabhaktinī jātaikabhaktīni
Accusativejātaikabhakti jātaikabhaktinī jātaikabhaktīni
Instrumentaljātaikabhaktinā jātaikabhaktibhyām jātaikabhaktibhiḥ
Dativejātaikabhaktine jātaikabhaktibhyām jātaikabhaktibhyaḥ
Ablativejātaikabhaktinaḥ jātaikabhaktibhyām jātaikabhaktibhyaḥ
Genitivejātaikabhaktinaḥ jātaikabhaktinoḥ jātaikabhaktīnām
Locativejātaikabhaktini jātaikabhaktinoḥ jātaikabhaktiṣu

Compound jātaikabhakti -

Adverb -jātaikabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria