Declension table of ?jātaikabhakti

Deva

MasculineSingularDualPlural
Nominativejātaikabhaktiḥ jātaikabhaktī jātaikabhaktayaḥ
Vocativejātaikabhakte jātaikabhaktī jātaikabhaktayaḥ
Accusativejātaikabhaktim jātaikabhaktī jātaikabhaktīn
Instrumentaljātaikabhaktinā jātaikabhaktibhyām jātaikabhaktibhiḥ
Dativejātaikabhaktaye jātaikabhaktibhyām jātaikabhaktibhyaḥ
Ablativejātaikabhakteḥ jātaikabhaktibhyām jātaikabhaktibhyaḥ
Genitivejātaikabhakteḥ jātaikabhaktyoḥ jātaikabhaktīnām
Locativejātaikabhaktau jātaikabhaktyoḥ jātaikabhaktiṣu

Compound jātaikabhakti -

Adverb -jātaikabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria