Declension table of ?jātaharṣā

Deva

FeminineSingularDualPlural
Nominativejātaharṣā jātaharṣe jātaharṣāḥ
Vocativejātaharṣe jātaharṣe jātaharṣāḥ
Accusativejātaharṣām jātaharṣe jātaharṣāḥ
Instrumentaljātaharṣayā jātaharṣābhyām jātaharṣābhiḥ
Dativejātaharṣāyai jātaharṣābhyām jātaharṣābhyaḥ
Ablativejātaharṣāyāḥ jātaharṣābhyām jātaharṣābhyaḥ
Genitivejātaharṣāyāḥ jātaharṣayoḥ jātaharṣāṇām
Locativejātaharṣāyām jātaharṣayoḥ jātaharṣāsu

Adverb -jātaharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria