Declension table of jātaharṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaharṣā | jātaharṣe | jātaharṣāḥ |
Vocative | jātaharṣe | jātaharṣe | jātaharṣāḥ |
Accusative | jātaharṣām | jātaharṣe | jātaharṣāḥ |
Instrumental | jātaharṣayā | jātaharṣābhyām | jātaharṣābhiḥ |
Dative | jātaharṣāyai | jātaharṣābhyām | jātaharṣābhyaḥ |
Ablative | jātaharṣāyāḥ | jātaharṣābhyām | jātaharṣābhyaḥ |
Genitive | jātaharṣāyāḥ | jātaharṣayoḥ | jātaharṣāṇām |
Locative | jātaharṣāyām | jātaharṣayoḥ | jātaharṣāsu |