Declension table of jātaharṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaharṣam | jātaharṣe | jātaharṣāṇi |
Vocative | jātaharṣa | jātaharṣe | jātaharṣāṇi |
Accusative | jātaharṣam | jātaharṣe | jātaharṣāṇi |
Instrumental | jātaharṣeṇa | jātaharṣābhyām | jātaharṣaiḥ |
Dative | jātaharṣāya | jātaharṣābhyām | jātaharṣebhyaḥ |
Ablative | jātaharṣāt | jātaharṣābhyām | jātaharṣebhyaḥ |
Genitive | jātaharṣasya | jātaharṣayoḥ | jātaharṣāṇām |
Locative | jātaharṣe | jātaharṣayoḥ | jātaharṣeṣu |