Declension table of jātahāriṇī

Deva

FeminineSingularDualPlural
Nominativejātahāriṇī jātahāriṇyau jātahāriṇyaḥ
Vocativejātahāriṇi jātahāriṇyau jātahāriṇyaḥ
Accusativejātahāriṇīm jātahāriṇyau jātahāriṇīḥ
Instrumentaljātahāriṇyā jātahāriṇībhyām jātahāriṇībhiḥ
Dativejātahāriṇyai jātahāriṇībhyām jātahāriṇībhyaḥ
Ablativejātahāriṇyāḥ jātahāriṇībhyām jātahāriṇībhyaḥ
Genitivejātahāriṇyāḥ jātahāriṇyoḥ jātahāriṇīnām
Locativejātahāriṇyām jātahāriṇyoḥ jātahāriṇīṣu

Compound jātahāriṇi - jātahāriṇī -

Adverb -jātahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria