Declension table of ?jātahārda

Deva

NeuterSingularDualPlural
Nominativejātahārdam jātahārde jātahārdāni
Vocativejātahārda jātahārde jātahārdāni
Accusativejātahārdam jātahārde jātahārdāni
Instrumentaljātahārdena jātahārdābhyām jātahārdaiḥ
Dativejātahārdāya jātahārdābhyām jātahārdebhyaḥ
Ablativejātahārdāt jātahārdābhyām jātahārdebhyaḥ
Genitivejātahārdasya jātahārdayoḥ jātahārdānām
Locativejātahārde jātahārdayoḥ jātahārdeṣu

Compound jātahārda -

Adverb -jātahārdam -jātahārdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria