Declension table of jātahārdaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātahārdam | jātahārde | jātahārdāni |
Vocative | jātahārda | jātahārde | jātahārdāni |
Accusative | jātahārdam | jātahārde | jātahārdāni |
Instrumental | jātahārdena | jātahārdābhyām | jātahārdaiḥ |
Dative | jātahārdāya | jātahārdābhyām | jātahārdebhyaḥ |
Ablative | jātahārdāt | jātahārdābhyām | jātahārdebhyaḥ |
Genitive | jātahārdasya | jātahārdayoḥ | jātahārdānām |
Locative | jātahārde | jātahārdayoḥ | jātahārdeṣu |