Declension table of jātahārda

Deva

MasculineSingularDualPlural
Nominativejātahārdaḥ jātahārdau jātahārdāḥ
Vocativejātahārda jātahārdau jātahārdāḥ
Accusativejātahārdam jātahārdau jātahārdān
Instrumentaljātahārdena jātahārdābhyām jātahārdaiḥ
Dativejātahārdāya jātahārdābhyām jātahārdebhyaḥ
Ablativejātahārdāt jātahārdābhyām jātahārdebhyaḥ
Genitivejātahārdasya jātahārdayoḥ jātahārdānām
Locativejātahārde jātahārdayoḥ jātahārdeṣu

Compound jātahārda -

Adverb -jātahārdam -jātahārdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria