Declension table of jātabuddhi_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātabuddhi_ā | jātabuddhi_e | jātabuddhi_āḥ |
Vocative | jātabuddhi_e | jātabuddhi_e | jātabuddhi_āḥ |
Accusative | jātabuddhi_ām | jātabuddhi_e | jātabuddhi_āḥ |
Instrumental | jātabuddhi_ayā | jātabuddhi_ābhyām | jātabuddhi_ābhiḥ |
Dative | jātabuddhi_āyai | jātabuddhi_ābhyām | jātabuddhi_ābhyaḥ |
Ablative | jātabuddhi_āyāḥ | jātabuddhi_ābhyām | jātabuddhi_ābhyaḥ |
Genitive | jātabuddhi_āyāḥ | jātabuddhi_ayoḥ | jātabuddhi_ānām |
Locative | jātabuddhi_āyām | jātabuddhi_ayoḥ | jātabuddhi_āsu |