Declension table of ?jātabuddhi

Deva

NeuterSingularDualPlural
Nominativejātabuddhi jātabuddhinī jātabuddhīni
Vocativejātabuddhi jātabuddhinī jātabuddhīni
Accusativejātabuddhi jātabuddhinī jātabuddhīni
Instrumentaljātabuddhinā jātabuddhibhyām jātabuddhibhiḥ
Dativejātabuddhine jātabuddhibhyām jātabuddhibhyaḥ
Ablativejātabuddhinaḥ jātabuddhibhyām jātabuddhibhyaḥ
Genitivejātabuddhinaḥ jātabuddhinoḥ jātabuddhīnām
Locativejātabuddhini jātabuddhinoḥ jātabuddhiṣu

Compound jātabuddhi -

Adverb -jātabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria