Declension table of jātabrāhmaṇaśabdaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātabrāhmaṇaśabdam | jātabrāhmaṇaśabde | jātabrāhmaṇaśabdāni |
Vocative | jātabrāhmaṇaśabda | jātabrāhmaṇaśabde | jātabrāhmaṇaśabdāni |
Accusative | jātabrāhmaṇaśabdam | jātabrāhmaṇaśabde | jātabrāhmaṇaśabdāni |
Instrumental | jātabrāhmaṇaśabdena | jātabrāhmaṇaśabdābhyām | jātabrāhmaṇaśabdaiḥ |
Dative | jātabrāhmaṇaśabdāya | jātabrāhmaṇaśabdābhyām | jātabrāhmaṇaśabdebhyaḥ |
Ablative | jātabrāhmaṇaśabdāt | jātabrāhmaṇaśabdābhyām | jātabrāhmaṇaśabdebhyaḥ |
Genitive | jātabrāhmaṇaśabdasya | jātabrāhmaṇaśabdayoḥ | jātabrāhmaṇaśabdānām |
Locative | jātabrāhmaṇaśabde | jātabrāhmaṇaśabdayoḥ | jātabrāhmaṇaśabdeṣu |