Declension table of ?jātabhī

Deva

FeminineSingularDualPlural
Nominativejātabhī jātabhyau jātabhyaḥ
Vocativejātabhi jātabhyau jātabhyaḥ
Accusativejātabhīm jātabhyau jātabhīḥ
Instrumentaljātabhyā jātabhībhyām jātabhībhiḥ
Dativejātabhyai jātabhībhyām jātabhībhyaḥ
Ablativejātabhyāḥ jātabhībhyām jātabhībhyaḥ
Genitivejātabhyāḥ jātabhyoḥ jātabhīnām
Locativejātabhyām jātabhyoḥ jātabhīṣu

Compound jātabhi - jātabhī -

Adverb -jātabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria