Declension table of jātabhāvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātabhāvā | jātabhāve | jātabhāvāḥ |
Vocative | jātabhāve | jātabhāve | jātabhāvāḥ |
Accusative | jātabhāvām | jātabhāve | jātabhāvāḥ |
Instrumental | jātabhāvayā | jātabhāvābhyām | jātabhāvābhiḥ |
Dative | jātabhāvāyai | jātabhāvābhyām | jātabhāvābhyaḥ |
Ablative | jātabhāvāyāḥ | jātabhāvābhyām | jātabhāvābhyaḥ |
Genitive | jātabhāvāyāḥ | jātabhāvayoḥ | jātabhāvānām |
Locative | jātabhāvāyām | jātabhāvayoḥ | jātabhāvāsu |