Declension table of jātabhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātabhāvaḥ | jātabhāvau | jātabhāvāḥ |
Vocative | jātabhāva | jātabhāvau | jātabhāvāḥ |
Accusative | jātabhāvam | jātabhāvau | jātabhāvān |
Instrumental | jātabhāvena | jātabhāvābhyām | jātabhāvaiḥ |
Dative | jātabhāvāya | jātabhāvābhyām | jātabhāvebhyaḥ |
Ablative | jātabhāvāt | jātabhāvābhyām | jātabhāvebhyaḥ |
Genitive | jātabhāvasya | jātabhāvayoḥ | jātabhāvānām |
Locative | jātabhāve | jātabhāvayoḥ | jātabhāveṣu |