Declension table of ?jātāśru_ā

Deva

FeminineSingularDualPlural
Nominativejātāśru_ā jātāśru_e jātāśru_āḥ
Vocativejātāśru_e jātāśru_e jātāśru_āḥ
Accusativejātāśru_ām jātāśru_e jātāśru_āḥ
Instrumentaljātāśru_ayā jātāśru_ābhyām jātāśru_ābhiḥ
Dativejātāśru_āyai jātāśru_ābhyām jātāśru_ābhyaḥ
Ablativejātāśru_āyāḥ jātāśru_ābhyām jātāśru_ābhyaḥ
Genitivejātāśru_āyāḥ jātāśru_ayoḥ jātāśru_ānām
Locativejātāśru_āyām jātāśru_ayoḥ jātāśru_āsu

Adverb -jātāśru_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria