Declension table of ?jātāyana

Deva

MasculineSingularDualPlural
Nominativejātāyanaḥ jātāyanau jātāyanāḥ
Vocativejātāyana jātāyanau jātāyanāḥ
Accusativejātāyanam jātāyanau jātāyanān
Instrumentaljātāyanena jātāyanābhyām jātāyanaiḥ jātāyanebhiḥ
Dativejātāyanāya jātāyanābhyām jātāyanebhyaḥ
Ablativejātāyanāt jātāyanābhyām jātāyanebhyaḥ
Genitivejātāyanasya jātāyanayoḥ jātāyanānām
Locativejātāyane jātāyanayoḥ jātāyaneṣu

Compound jātāyana -

Adverb -jātāyanam -jātāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria