Declension table of jātāstha

Deva

MasculineSingularDualPlural
Nominativejātāsthaḥ jātāsthau jātāsthāḥ
Vocativejātāstha jātāsthau jātāsthāḥ
Accusativejātāstham jātāsthau jātāsthān
Instrumentaljātāsthena jātāsthābhyām jātāsthaiḥ
Dativejātāsthāya jātāsthābhyām jātāsthebhyaḥ
Ablativejātāsthāt jātāsthābhyām jātāsthebhyaḥ
Genitivejātāsthasya jātāsthayoḥ jātāsthānām
Locativejātāsthe jātāsthayoḥ jātāstheṣu

Compound jātāstha -

Adverb -jātāstham -jātāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria