Declension table of jātāparādhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātāparādham | jātāparādhe | jātāparādhāni |
Vocative | jātāparādha | jātāparādhe | jātāparādhāni |
Accusative | jātāparādham | jātāparādhe | jātāparādhāni |
Instrumental | jātāparādhena | jātāparādhābhyām | jātāparādhaiḥ |
Dative | jātāparādhāya | jātāparādhābhyām | jātāparādhebhyaḥ |
Ablative | jātāparādhāt | jātāparādhābhyām | jātāparādhebhyaḥ |
Genitive | jātāparādhasya | jātāparādhayoḥ | jātāparādhānām |
Locative | jātāparādhe | jātāparādhayoḥ | jātāparādheṣu |