Declension table of ?jātāmarṣā

Deva

FeminineSingularDualPlural
Nominativejātāmarṣā jātāmarṣe jātāmarṣāḥ
Vocativejātāmarṣe jātāmarṣe jātāmarṣāḥ
Accusativejātāmarṣām jātāmarṣe jātāmarṣāḥ
Instrumentaljātāmarṣayā jātāmarṣābhyām jātāmarṣābhiḥ
Dativejātāmarṣāyai jātāmarṣābhyām jātāmarṣābhyaḥ
Ablativejātāmarṣāyāḥ jātāmarṣābhyām jātāmarṣābhyaḥ
Genitivejātāmarṣāyāḥ jātāmarṣayoḥ jātāmarṣāṇām
Locativejātāmarṣāyām jātāmarṣayoḥ jātāmarṣāsu

Adverb -jātāmarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria