Declension table of ?jātāmarṣa

Deva

MasculineSingularDualPlural
Nominativejātāmarṣaḥ jātāmarṣau jātāmarṣāḥ
Vocativejātāmarṣa jātāmarṣau jātāmarṣāḥ
Accusativejātāmarṣam jātāmarṣau jātāmarṣān
Instrumentaljātāmarṣeṇa jātāmarṣābhyām jātāmarṣaiḥ jātāmarṣebhiḥ
Dativejātāmarṣāya jātāmarṣābhyām jātāmarṣebhyaḥ
Ablativejātāmarṣāt jātāmarṣābhyām jātāmarṣebhyaḥ
Genitivejātāmarṣasya jātāmarṣayoḥ jātāmarṣāṇām
Locativejātāmarṣe jātāmarṣayoḥ jātāmarṣeṣu

Compound jātāmarṣa -

Adverb -jātāmarṣam -jātāmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria