Declension table of jātāgaṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātāgaṣā | jātāgaṣe | jātāgaṣāḥ |
Vocative | jātāgaṣe | jātāgaṣe | jātāgaṣāḥ |
Accusative | jātāgaṣām | jātāgaṣe | jātāgaṣāḥ |
Instrumental | jātāgaṣayā | jātāgaṣābhyām | jātāgaṣābhiḥ |
Dative | jātāgaṣāyai | jātāgaṣābhyām | jātāgaṣābhyaḥ |
Ablative | jātāgaṣāyāḥ | jātāgaṣābhyām | jātāgaṣābhyaḥ |
Genitive | jātāgaṣāyāḥ | jātāgaṣayoḥ | jātāgaṣāṇām |
Locative | jātāgaṣāyām | jātāgaṣayoḥ | jātāgaṣāsu |