Declension table of ?jātāgaṣā

Deva

FeminineSingularDualPlural
Nominativejātāgaṣā jātāgaṣe jātāgaṣāḥ
Vocativejātāgaṣe jātāgaṣe jātāgaṣāḥ
Accusativejātāgaṣām jātāgaṣe jātāgaṣāḥ
Instrumentaljātāgaṣayā jātāgaṣābhyām jātāgaṣābhiḥ
Dativejātāgaṣāyai jātāgaṣābhyām jātāgaṣābhyaḥ
Ablativejātāgaṣāyāḥ jātāgaṣābhyām jātāgaṣābhyaḥ
Genitivejātāgaṣāyāḥ jātāgaṣayoḥ jātāgaṣāṇām
Locativejātāgaṣāyām jātāgaṣayoḥ jātāgaṣāsu

Adverb -jātāgaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria