Declension table of ?jātābhiṣaṅgā

Deva

FeminineSingularDualPlural
Nominativejātābhiṣaṅgā jātābhiṣaṅge jātābhiṣaṅgāḥ
Vocativejātābhiṣaṅge jātābhiṣaṅge jātābhiṣaṅgāḥ
Accusativejātābhiṣaṅgām jātābhiṣaṅge jātābhiṣaṅgāḥ
Instrumentaljātābhiṣaṅgayā jātābhiṣaṅgābhyām jātābhiṣaṅgābhiḥ
Dativejātābhiṣaṅgāyai jātābhiṣaṅgābhyām jātābhiṣaṅgābhyaḥ
Ablativejātābhiṣaṅgāyāḥ jātābhiṣaṅgābhyām jātābhiṣaṅgābhyaḥ
Genitivejātābhiṣaṅgāyāḥ jātābhiṣaṅgayoḥ jātābhiṣaṅgāṇām
Locativejātābhiṣaṅgāyām jātābhiṣaṅgayoḥ jātābhiṣaṅgāsu

Adverb -jātābhiṣaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria