Declension table of ?jātābhiṣaṅga

Deva

MasculineSingularDualPlural
Nominativejātābhiṣaṅgaḥ jātābhiṣaṅgau jātābhiṣaṅgāḥ
Vocativejātābhiṣaṅga jātābhiṣaṅgau jātābhiṣaṅgāḥ
Accusativejātābhiṣaṅgam jātābhiṣaṅgau jātābhiṣaṅgān
Instrumentaljātābhiṣaṅgeṇa jātābhiṣaṅgābhyām jātābhiṣaṅgaiḥ jātābhiṣaṅgebhiḥ
Dativejātābhiṣaṅgāya jātābhiṣaṅgābhyām jātābhiṣaṅgebhyaḥ
Ablativejātābhiṣaṅgāt jātābhiṣaṅgābhyām jātābhiṣaṅgebhyaḥ
Genitivejātābhiṣaṅgasya jātābhiṣaṅgayoḥ jātābhiṣaṅgāṇām
Locativejātābhiṣaṅge jātābhiṣaṅgayoḥ jātābhiṣaṅgeṣu

Compound jātābhiṣaṅga -

Adverb -jātābhiṣaṅgam -jātābhiṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria