Declension table of jāta

Deva

MasculineSingularDualPlural
Nominativejātaḥ jātau jātāḥ
Vocativejāta jātau jātāḥ
Accusativejātam jātau jātān
Instrumentaljātena jātābhyām jātaiḥ jātebhiḥ
Dativejātāya jātābhyām jātebhyaḥ
Ablativejātāt jātābhyām jātebhyaḥ
Genitivejātasya jātayoḥ jātānām
Locativejāte jātayoḥ jāteṣu

Compound jāta -

Adverb -jātam -jātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria