Declension table of ?jāspatya

Deva

NeuterSingularDualPlural
Nominativejāspatyam jāspatye jāspatyāni
Vocativejāspatya jāspatye jāspatyāni
Accusativejāspatyam jāspatye jāspatyāni
Instrumentaljāspatyena jāspatyābhyām jāspatyaiḥ
Dativejāspatyāya jāspatyābhyām jāspatyebhyaḥ
Ablativejāspatyāt jāspatyābhyām jāspatyebhyaḥ
Genitivejāspatyasya jāspatyayoḥ jāspatyānām
Locativejāspatye jāspatyayoḥ jāspatyeṣu

Compound jāspatya -

Adverb -jāspatyam -jāspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria