Declension table of ?jāsaṭa

Deva

MasculineSingularDualPlural
Nominativejāsaṭaḥ jāsaṭau jāsaṭāḥ
Vocativejāsaṭa jāsaṭau jāsaṭāḥ
Accusativejāsaṭam jāsaṭau jāsaṭān
Instrumentaljāsaṭena jāsaṭābhyām jāsaṭaiḥ jāsaṭebhiḥ
Dativejāsaṭāya jāsaṭābhyām jāsaṭebhyaḥ
Ablativejāsaṭāt jāsaṭābhyām jāsaṭebhyaḥ
Genitivejāsaṭasya jāsaṭayoḥ jāsaṭānām
Locativejāsaṭe jāsaṭayoḥ jāsaṭeṣu

Compound jāsaṭa -

Adverb -jāsaṭam -jāsaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria