Declension table of ?jārūthya

Deva

MasculineSingularDualPlural
Nominativejārūthyaḥ jārūthyau jārūthyāḥ
Vocativejārūthya jārūthyau jārūthyāḥ
Accusativejārūthyam jārūthyau jārūthyān
Instrumentaljārūthyena jārūthyābhyām jārūthyaiḥ jārūthyebhiḥ
Dativejārūthyāya jārūthyābhyām jārūthyebhyaḥ
Ablativejārūthyāt jārūthyābhyām jārūthyebhyaḥ
Genitivejārūthyasya jārūthyayoḥ jārūthyānām
Locativejārūthye jārūthyayoḥ jārūthyeṣu

Compound jārūthya -

Adverb -jārūthyam -jārūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria