Declension table of ?jārayanmakha

Deva

NeuterSingularDualPlural
Nominativejārayanmakham jārayanmakhe jārayanmakhāni
Vocativejārayanmakha jārayanmakhe jārayanmakhāni
Accusativejārayanmakham jārayanmakhe jārayanmakhāni
Instrumentaljārayanmakhena jārayanmakhābhyām jārayanmakhaiḥ
Dativejārayanmakhāya jārayanmakhābhyām jārayanmakhebhyaḥ
Ablativejārayanmakhāt jārayanmakhābhyām jārayanmakhebhyaḥ
Genitivejārayanmakhasya jārayanmakhayoḥ jārayanmakhānām
Locativejārayanmakhe jārayanmakhayoḥ jārayanmakheṣu

Compound jārayanmakha -

Adverb -jārayanmakham -jārayanmakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria