Declension table of ?jārayanmakha

Deva

MasculineSingularDualPlural
Nominativejārayanmakhaḥ jārayanmakhau jārayanmakhāḥ
Vocativejārayanmakha jārayanmakhau jārayanmakhāḥ
Accusativejārayanmakham jārayanmakhau jārayanmakhān
Instrumentaljārayanmakhena jārayanmakhābhyām jārayanmakhaiḥ jārayanmakhebhiḥ
Dativejārayanmakhāya jārayanmakhābhyām jārayanmakhebhyaḥ
Ablativejārayanmakhāt jārayanmakhābhyām jārayanmakhebhyaḥ
Genitivejārayanmakhasya jārayanmakhayoḥ jārayanmakhānām
Locativejārayanmakhe jārayanmakhayoḥ jārayanmakheṣu

Compound jārayanmakha -

Adverb -jārayanmakham -jārayanmakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria