Declension table of jāramāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāramāṇam | jāramāṇe | jāramāṇāni |
Vocative | jāramāṇa | jāramāṇe | jāramāṇāni |
Accusative | jāramāṇam | jāramāṇe | jāramāṇāni |
Instrumental | jāramāṇena | jāramāṇābhyām | jāramāṇaiḥ |
Dative | jāramāṇāya | jāramāṇābhyām | jāramāṇebhyaḥ |
Ablative | jāramāṇāt | jāramāṇābhyām | jāramāṇebhyaḥ |
Genitive | jāramāṇasya | jāramāṇayoḥ | jāramāṇānām |
Locative | jāramāṇe | jāramāṇayoḥ | jāramāṇeṣu |