Declension table of ?jārajanman

Deva

MasculineSingularDualPlural
Nominativejārajanmā jārajanmānau jārajanmānaḥ
Vocativejārajanman jārajanmānau jārajanmānaḥ
Accusativejārajanmānam jārajanmānau jārajanmanaḥ
Instrumentaljārajanmanā jārajanmabhyām jārajanmabhiḥ
Dativejārajanmane jārajanmabhyām jārajanmabhyaḥ
Ablativejārajanmanaḥ jārajanmabhyām jārajanmabhyaḥ
Genitivejārajanmanaḥ jārajanmanoḥ jārajanmanām
Locativejārajanmani jārajanmanoḥ jārajanmasu

Compound jārajanma -

Adverb -jārajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria