Declension table of jāragarbha

Deva

MasculineSingularDualPlural
Nominativejāragarbhaḥ jāragarbhau jāragarbhāḥ
Vocativejāragarbha jāragarbhau jāragarbhāḥ
Accusativejāragarbham jāragarbhau jāragarbhān
Instrumentaljāragarbheṇa jāragarbhābhyām jāragarbhaiḥ jāragarbhebhiḥ
Dativejāragarbhāya jāragarbhābhyām jāragarbhebhyaḥ
Ablativejāragarbhāt jāragarbhābhyām jāragarbhebhyaḥ
Genitivejāragarbhasya jāragarbhayoḥ jāragarbhāṇām
Locativejāragarbhe jāragarbhayoḥ jāragarbheṣu

Compound jāragarbha -

Adverb -jāragarbham -jāragarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria