Declension table of jāradvṛkṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāradvṛkṣā | jāradvṛkṣe | jāradvṛkṣāḥ |
Vocative | jāradvṛkṣe | jāradvṛkṣe | jāradvṛkṣāḥ |
Accusative | jāradvṛkṣām | jāradvṛkṣe | jāradvṛkṣāḥ |
Instrumental | jāradvṛkṣayā | jāradvṛkṣābhyām | jāradvṛkṣābhiḥ |
Dative | jāradvṛkṣāyai | jāradvṛkṣābhyām | jāradvṛkṣābhyaḥ |
Ablative | jāradvṛkṣāyāḥ | jāradvṛkṣābhyām | jāradvṛkṣābhyaḥ |
Genitive | jāradvṛkṣāyāḥ | jāradvṛkṣayoḥ | jāradvṛkṣāṇām |
Locative | jāradvṛkṣāyām | jāradvṛkṣayoḥ | jāradvṛkṣāsu |