Declension table of ?jāradvṛkṣa

Deva

NeuterSingularDualPlural
Nominativejāradvṛkṣam jāradvṛkṣe jāradvṛkṣāṇi
Vocativejāradvṛkṣa jāradvṛkṣe jāradvṛkṣāṇi
Accusativejāradvṛkṣam jāradvṛkṣe jāradvṛkṣāṇi
Instrumentaljāradvṛkṣeṇa jāradvṛkṣābhyām jāradvṛkṣaiḥ
Dativejāradvṛkṣāya jāradvṛkṣābhyām jāradvṛkṣebhyaḥ
Ablativejāradvṛkṣāt jāradvṛkṣābhyām jāradvṛkṣebhyaḥ
Genitivejāradvṛkṣasya jāradvṛkṣayoḥ jāradvṛkṣāṇām
Locativejāradvṛkṣe jāradvṛkṣayoḥ jāradvṛkṣeṣu

Compound jāradvṛkṣa -

Adverb -jāradvṛkṣam -jāradvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria