Declension table of ?jāradvṛkṣa

Deva

MasculineSingularDualPlural
Nominativejāradvṛkṣaḥ jāradvṛkṣau jāradvṛkṣāḥ
Vocativejāradvṛkṣa jāradvṛkṣau jāradvṛkṣāḥ
Accusativejāradvṛkṣam jāradvṛkṣau jāradvṛkṣān
Instrumentaljāradvṛkṣeṇa jāradvṛkṣābhyām jāradvṛkṣaiḥ jāradvṛkṣebhiḥ
Dativejāradvṛkṣāya jāradvṛkṣābhyām jāradvṛkṣebhyaḥ
Ablativejāradvṛkṣāt jāradvṛkṣābhyām jāradvṛkṣebhyaḥ
Genitivejāradvṛkṣasya jāradvṛkṣayoḥ jāradvṛkṣāṇām
Locativejāradvṛkṣe jāradvṛkṣayoḥ jāradvṛkṣeṣu

Compound jāradvṛkṣa -

Adverb -jāradvṛkṣam -jāradvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria