Declension table of ?jārāsandhi

Deva

MasculineSingularDualPlural
Nominativejārāsandhiḥ jārāsandhī jārāsandhayaḥ
Vocativejārāsandhe jārāsandhī jārāsandhayaḥ
Accusativejārāsandhim jārāsandhī jārāsandhīn
Instrumentaljārāsandhinā jārāsandhibhyām jārāsandhibhiḥ
Dativejārāsandhaye jārāsandhibhyām jārāsandhibhyaḥ
Ablativejārāsandheḥ jārāsandhibhyām jārāsandhibhyaḥ
Genitivejārāsandheḥ jārāsandhyoḥ jārāsandhīnām
Locativejārāsandhau jārāsandhyoḥ jārāsandhiṣu

Compound jārāsandhi -

Adverb -jārāsandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria