Declension table of ?jānvasthi

Deva

NeuterSingularDualPlural
Nominativejānvasthi jānvasthinī jānvasthīni
Vocativejānvasthi jānvasthinī jānvasthīni
Accusativejānvasthi jānvasthinī jānvasthīni
Instrumentaljānvasthinā jānvasthibhyām jānvasthibhiḥ
Dativejānvasthine jānvasthibhyām jānvasthibhyaḥ
Ablativejānvasthinaḥ jānvasthibhyām jānvasthibhyaḥ
Genitivejānvasthinaḥ jānvasthinoḥ jānvasthīnām
Locativejānvasthini jānvasthinoḥ jānvasthiṣu

Compound jānvasthi -

Adverb -jānvasthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria