Declension table of jānvāknāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jānvāknā | jānvākne | jānvāknāḥ |
Vocative | jānvākne | jānvākne | jānvāknāḥ |
Accusative | jānvāknām | jānvākne | jānvāknāḥ |
Instrumental | jānvāknayā | jānvāknābhyām | jānvāknābhiḥ |
Dative | jānvāknāyai | jānvāknābhyām | jānvāknābhyaḥ |
Ablative | jānvāknāyāḥ | jānvāknābhyām | jānvāknābhyaḥ |
Genitive | jānvāknāyāḥ | jānvāknayoḥ | jānvāknānām |
Locative | jānvāknāyām | jānvāknayoḥ | jānvāknāsu |