Declension table of ?jānuprahṛtika

Deva

NeuterSingularDualPlural
Nominativejānuprahṛtikam jānuprahṛtike jānuprahṛtikāni
Vocativejānuprahṛtika jānuprahṛtike jānuprahṛtikāni
Accusativejānuprahṛtikam jānuprahṛtike jānuprahṛtikāni
Instrumentaljānuprahṛtikena jānuprahṛtikābhyām jānuprahṛtikaiḥ
Dativejānuprahṛtikāya jānuprahṛtikābhyām jānuprahṛtikebhyaḥ
Ablativejānuprahṛtikāt jānuprahṛtikābhyām jānuprahṛtikebhyaḥ
Genitivejānuprahṛtikasya jānuprahṛtikayoḥ jānuprahṛtikānām
Locativejānuprahṛtike jānuprahṛtikayoḥ jānuprahṛtikeṣu

Compound jānuprahṛtika -

Adverb -jānuprahṛtikam -jānuprahṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria