Declension table of ?jānuprahṛtaphalaka

Deva

NeuterSingularDualPlural
Nominativejānuprahṛtaphalakam jānuprahṛtaphalake jānuprahṛtaphalakāni
Vocativejānuprahṛtaphalaka jānuprahṛtaphalake jānuprahṛtaphalakāni
Accusativejānuprahṛtaphalakam jānuprahṛtaphalake jānuprahṛtaphalakāni
Instrumentaljānuprahṛtaphalakena jānuprahṛtaphalakābhyām jānuprahṛtaphalakaiḥ
Dativejānuprahṛtaphalakāya jānuprahṛtaphalakābhyām jānuprahṛtaphalakebhyaḥ
Ablativejānuprahṛtaphalakāt jānuprahṛtaphalakābhyām jānuprahṛtaphalakebhyaḥ
Genitivejānuprahṛtaphalakasya jānuprahṛtaphalakayoḥ jānuprahṛtaphalakānām
Locativejānuprahṛtaphalake jānuprahṛtaphalakayoḥ jānuprahṛtaphalakeṣu

Compound jānuprahṛtaphalaka -

Adverb -jānuprahṛtaphalakam -jānuprahṛtaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria