Declension table of jānujaṅghaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jānujaṅghaḥ | jānujaṅghau | jānujaṅghāḥ |
Vocative | jānujaṅgha | jānujaṅghau | jānujaṅghāḥ |
Accusative | jānujaṅgham | jānujaṅghau | jānujaṅghān |
Instrumental | jānujaṅghena | jānujaṅghābhyām | jānujaṅghaiḥ |
Dative | jānujaṅghāya | jānujaṅghābhyām | jānujaṅghebhyaḥ |
Ablative | jānujaṅghāt | jānujaṅghābhyām | jānujaṅghebhyaḥ |
Genitive | jānujaṅghasya | jānujaṅghayoḥ | jānujaṅghānām |
Locative | jānujaṅghe | jānujaṅghayoḥ | jānujaṅgheṣu |