Declension table of ?jānudaghnāmbhasā

Deva

FeminineSingularDualPlural
Nominativejānudaghnāmbhasā jānudaghnāmbhase jānudaghnāmbhasāḥ
Vocativejānudaghnāmbhase jānudaghnāmbhase jānudaghnāmbhasāḥ
Accusativejānudaghnāmbhasām jānudaghnāmbhase jānudaghnāmbhasāḥ
Instrumentaljānudaghnāmbhasayā jānudaghnāmbhasābhyām jānudaghnāmbhasābhiḥ
Dativejānudaghnāmbhasāyai jānudaghnāmbhasābhyām jānudaghnāmbhasābhyaḥ
Ablativejānudaghnāmbhasāyāḥ jānudaghnāmbhasābhyām jānudaghnāmbhasābhyaḥ
Genitivejānudaghnāmbhasāyāḥ jānudaghnāmbhasayoḥ jānudaghnāmbhasānām
Locativejānudaghnāmbhasāyām jānudaghnāmbhasayoḥ jānudaghnāmbhasāsu

Adverb -jānudaghnāmbhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria