Declension table of ?jānudaghnāmbhas

Deva

MasculineSingularDualPlural
Nominativejānudaghnāmbhāḥ jānudaghnāmbhasau jānudaghnāmbhasaḥ
Vocativejānudaghnāmbhaḥ jānudaghnāmbhasau jānudaghnāmbhasaḥ
Accusativejānudaghnāmbhasam jānudaghnāmbhasau jānudaghnāmbhasaḥ
Instrumentaljānudaghnāmbhasā jānudaghnāmbhobhyām jānudaghnāmbhobhiḥ
Dativejānudaghnāmbhase jānudaghnāmbhobhyām jānudaghnāmbhobhyaḥ
Ablativejānudaghnāmbhasaḥ jānudaghnāmbhobhyām jānudaghnāmbhobhyaḥ
Genitivejānudaghnāmbhasaḥ jānudaghnāmbhasoḥ jānudaghnāmbhasām
Locativejānudaghnāmbhasi jānudaghnāmbhasoḥ jānudaghnāmbhaḥsu

Compound jānudaghnāmbhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria