Declension table of jānaśrutiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jānaśrutiḥ | jānaśrutī | jānaśrutayaḥ |
Vocative | jānaśrute | jānaśrutī | jānaśrutayaḥ |
Accusative | jānaśrutim | jānaśrutī | jānaśrutīn |
Instrumental | jānaśrutinā | jānaśrutibhyām | jānaśrutibhiḥ |
Dative | jānaśrutaye | jānaśrutibhyām | jānaśrutibhyaḥ |
Ablative | jānaśruteḥ | jānaśrutibhyām | jānaśrutibhyaḥ |
Genitive | jānaśruteḥ | jānaśrutyoḥ | jānaśrutīnām |
Locative | jānaśrutau | jānaśrutyoḥ | jānaśrutiṣu |