Declension table of ?jānaśruti

Deva

MasculineSingularDualPlural
Nominativejānaśrutiḥ jānaśrutī jānaśrutayaḥ
Vocativejānaśrute jānaśrutī jānaśrutayaḥ
Accusativejānaśrutim jānaśrutī jānaśrutīn
Instrumentaljānaśrutinā jānaśrutibhyām jānaśrutibhiḥ
Dativejānaśrutaye jānaśrutibhyām jānaśrutibhyaḥ
Ablativejānaśruteḥ jānaśrutibhyām jānaśrutibhyaḥ
Genitivejānaśruteḥ jānaśrutyoḥ jānaśrutīnām
Locativejānaśrutau jānaśrutyoḥ jānaśrutiṣu

Compound jānaśruti -

Adverb -jānaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria