Declension table of jānaśruteyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jānaśruteyaḥ | jānaśruteyau | jānaśruteyāḥ |
Vocative | jānaśruteya | jānaśruteyau | jānaśruteyāḥ |
Accusative | jānaśruteyam | jānaśruteyau | jānaśruteyān |
Instrumental | jānaśruteyena | jānaśruteyābhyām | jānaśruteyaiḥ |
Dative | jānaśruteyāya | jānaśruteyābhyām | jānaśruteyebhyaḥ |
Ablative | jānaśruteyāt | jānaśruteyābhyām | jānaśruteyebhyaḥ |
Genitive | jānaśruteyasya | jānaśruteyayoḥ | jānaśruteyānām |
Locative | jānaśruteye | jānaśruteyayoḥ | jānaśruteyeṣu |