Declension table of ?jānaśruteya

Deva

MasculineSingularDualPlural
Nominativejānaśruteyaḥ jānaśruteyau jānaśruteyāḥ
Vocativejānaśruteya jānaśruteyau jānaśruteyāḥ
Accusativejānaśruteyam jānaśruteyau jānaśruteyān
Instrumentaljānaśruteyena jānaśruteyābhyām jānaśruteyaiḥ jānaśruteyebhiḥ
Dativejānaśruteyāya jānaśruteyābhyām jānaśruteyebhyaḥ
Ablativejānaśruteyāt jānaśruteyābhyām jānaśruteyebhyaḥ
Genitivejānaśruteyasya jānaśruteyayoḥ jānaśruteyānām
Locativejānaśruteye jānaśruteyayoḥ jānaśruteyeṣu

Compound jānaśruteya -

Adverb -jānaśruteyam -jānaśruteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria