Declension table of jānavādikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jānavādikaḥ | jānavādikau | jānavādikāḥ |
Vocative | jānavādika | jānavādikau | jānavādikāḥ |
Accusative | jānavādikam | jānavādikau | jānavādikān |
Instrumental | jānavādikena | jānavādikābhyām | jānavādikaiḥ |
Dative | jānavādikāya | jānavādikābhyām | jānavādikebhyaḥ |
Ablative | jānavādikāt | jānavādikābhyām | jānavādikebhyaḥ |
Genitive | jānavādikasya | jānavādikayoḥ | jānavādikānām |
Locative | jānavādike | jānavādikayoḥ | jānavādikeṣu |