Declension table of jānat

Deva

MasculineSingularDualPlural
Nominativejānan jānantau jānantaḥ
Vocativejānan jānantau jānantaḥ
Accusativejānantam jānantau jānataḥ
Instrumentaljānatā jānadbhyām jānadbhiḥ
Dativejānate jānadbhyām jānadbhyaḥ
Ablativejānataḥ jānadbhyām jānadbhyaḥ
Genitivejānataḥ jānatoḥ jānatām
Locativejānati jānatoḥ jānatsu

Compound jānat -

Adverb -jānantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria