Declension table of jānarājyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jānarājyam | jānarājye | jānarājyāni |
Vocative | jānarājya | jānarājye | jānarājyāni |
Accusative | jānarājyam | jānarājye | jānarājyāni |
Instrumental | jānarājyena | jānarājyābhyām | jānarājyaiḥ |
Dative | jānarājyāya | jānarājyābhyām | jānarājyebhyaḥ |
Ablative | jānarājyāt | jānarājyābhyām | jānarājyebhyaḥ |
Genitive | jānarājyasya | jānarājyayoḥ | jānarājyānām |
Locative | jānarājye | jānarājyayoḥ | jānarājyeṣu |