Declension table of ?jānarājya

Deva

NeuterSingularDualPlural
Nominativejānarājyam jānarājye jānarājyāni
Vocativejānarājya jānarājye jānarājyāni
Accusativejānarājyam jānarājye jānarājyāni
Instrumentaljānarājyena jānarājyābhyām jānarājyaiḥ
Dativejānarājyāya jānarājyābhyām jānarājyebhyaḥ
Ablativejānarājyāt jānarājyābhyām jānarājyebhyaḥ
Genitivejānarājyasya jānarājyayoḥ jānarājyānām
Locativejānarājye jānarājyayoḥ jānarājyeṣu

Compound jānarājya -

Adverb -jānarājyam -jānarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria