Declension table of jānapadikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jānapadikā | jānapadike | jānapadikāḥ |
Vocative | jānapadike | jānapadike | jānapadikāḥ |
Accusative | jānapadikām | jānapadike | jānapadikāḥ |
Instrumental | jānapadikayā | jānapadikābhyām | jānapadikābhiḥ |
Dative | jānapadikāyai | jānapadikābhyām | jānapadikābhyaḥ |
Ablative | jānapadikāyāḥ | jānapadikābhyām | jānapadikābhyaḥ |
Genitive | jānapadikāyāḥ | jānapadikayoḥ | jānapadikānām |
Locative | jānapadikāyām | jānapadikayoḥ | jānapadikāsu |