Declension table of ?jānapadika

Deva

MasculineSingularDualPlural
Nominativejānapadikaḥ jānapadikau jānapadikāḥ
Vocativejānapadika jānapadikau jānapadikāḥ
Accusativejānapadikam jānapadikau jānapadikān
Instrumentaljānapadikena jānapadikābhyām jānapadikaiḥ jānapadikebhiḥ
Dativejānapadikāya jānapadikābhyām jānapadikebhyaḥ
Ablativejānapadikāt jānapadikābhyām jānapadikebhyaḥ
Genitivejānapadikasya jānapadikayoḥ jānapadikānām
Locativejānapadike jānapadikayoḥ jānapadikeṣu

Compound jānapadika -

Adverb -jānapadikam -jānapadikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria